The Sanskrit Reader Companion

Show Summary of Solutions

Input: pravibhāge yathā kartā tayā kārye pravartate avibhāge tathā saiva kāryatvenāvatiṣṭhate

Sentence: प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते अविभागे तथा सैव कार्यत्वेनावतिष्ठते
प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते अविभागे तथा सा एव कार्यत्वेन अवतिष्ठते



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria